www.fgks.org   »   [go: up one dir, main page]

सामग्री पर जाएँ

प्रवदति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दायाम्
1.4.14
जुगुप्सते वाचयति प्रवदति गर्हते क्षिपति क्षिपते उपक्रोशति निन्दति निर्वदति परिवदति

आभिमुख्येनवचने
1.4.36
प्रवदति अभिवक्ति प्रतिवक्ति उत्तरयति प्रत्याह

"https://sa.wiktionary.org/w/index.php?title=प्रवदति&oldid=418548" इत्यस्माद् प्रतिप्राप्तम्