www.fgks.org   »   [go: up one dir, main page]

सामग्री पर जाएँ

शिवदूतिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवदूतिका, स्त्री, (शिवदूती + स्वार्थे कन् ।) मातृकाविशेषः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवदूतिका¦ f. (-का) One of the Ma4tris or divine mothers. E. शिवदूति DURGA4, and कन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवदूतिका/ शिव--दूतिका f. N. of one of the मातृs attending on शिवL.

"https://sa.wiktionary.org/w/index.php?title=शिवदूतिका&oldid=331289" इत्यस्माद् प्रतिप्राप्तम्