www.fgks.org   »   [go: up one dir, main page]

Sri Ganesha Bhajans, Hymns

Page 1

Sri Ganesha Bhajans, Hymns


CONTENTS Page

1. 2. 3. 4. 5. 6. 7. 8. 9.

Sri Ganapatyashtottarashatanaama Sri Ganesha Sooktam Sri Ganesha Mangalashtakam Ajam nirvikalpam Gana-raaja Gajaanana Gaavaa ho Gajavadana Beduve Jaya Ganesha Gananatha Prathama Sumara Gaa -E -Ye Ganapati

3 11 13 15 17 18 19 21 23


SRI GANAPATYASHTOTTARASHATANAAMA

श्री गणपत्यष्टोत्तरष्टनाम ॥ ॐ गजाननाय नमः ॐ गणाध्यक्षाय नमः ॐ विघ्नाराजाय नमः ॐ विनायकाय नमः ॐ द्तत्िेमातुराय नमः ॐ द्तविमख ु ाय नमः ॐ प्रमुखाय नमः

ॐ सुमुखाय नमः ॐ कृततनॆ नमः

ॐ सप्र ु दीपाय नमः ॥ १० ॥ oṃ gajānanāya namaḥ oṃ gaṇādhyakṣāya namaḥ oṃ vighnārājāya namaḥ oṃ vināyakāya namaḥ oṃ dtvemāturāya namaḥ oṃ dvimukhāya namaḥ oṃ pramukhāya namaḥ oṃ sumukhāya namaḥ oṃ kṛtine namaḥ oṃ supradīpāya namaḥ ॐ सुख तनधयॆ नमः

ॐ सुराध्यक्षाय नमः ॐ सरु ाररघ्नाय नमः

ॐ महागणपतयॆ नमः


ॐ मान्याय नमः ॐ महा कालाय नमः ॐ महा बलाय नमः ॐ हॆ रम्बाय नमः ॐ लम्ब जठराय नमः ॐ ह्रस्ि ग्रीिाय नमः ॥ २० ॥ oṃ sukha nidhaye namaḥ oṃ surādhyakṣāya namaḥ oṃ surārighnāya namaḥ oṃ mahāgaṇapataye namaḥ oṃ mānyāya namaḥ oṃ mahā kālāya namaḥ oṃ mahā balāya namaḥ oṃ herambāya namaḥ oṃ lamba jaṭharāya namaḥ oṃ hrasva grīvāya namaḥ ॐ महॊदराय नमः ॐ मदॊत्कटाय नमः ॐ महािीराय नमः ॐ मन्त्न्िणॆ नमः ॐ मङ्गल स्िराय नमः ॐ प्रमधाय नमः ॐ प्रथमाय नमः ॐ प्राज्ञाय नमः ॐ विघ्नकिॆ नमः ॐ विघ्नहन्िॆ नमः ॥ ३० ॥


oṃ mahodarāya namaḥ oṃ madotkaṭāya namaḥ oṃ mahāvīrāya namaḥ oṃ mantriṇe namaḥ oṃ maṅgaḷa svarāya namaḥ oṃ pramadhāya namaḥ oṃ prathamāya namaḥ oṃ prāṅñāya namaḥ oṃ vighnakartre namaḥ oṃ vighnahantre namaḥ ॐ विश्ि नॆिॆ नमः ॐ विराट्पतयॆ नमः ॐ श्रीपतयॆ नमः ॐ िाक्पतयॆ नमः ॐ शङ् ृ गाररणॆ नमः

ॐ अश्रश्रत ित्सलाय नमः ॐ शशिवप्रयाय नमः ॐ शीघ्रकाररणॆ नमः ॐ शाश्िताय नमः ॐ बलाय नमः ॥ ४० ॥ oṃ viśva netre namaḥ oṃ virāṭpataye namaḥ oṃ śrīpataye namaḥ oṃ vākpataye namaḥ oṃ śṛṅgāriṇe namaḥ oṃ aśrita vatsalāya namaḥ oṃ śivapriyāya namaḥ oṃ śīghrakāriṇe namaḥ oṃ śāśvatāya namaḥ oṃ balāya namaḥ


ॐ बलॊन्त्त्थताय नमः ॐ भिात्मजाय नमः ॐ पुराण पुरुषाय नमः ॐ पूष्णॆ नमः

ॐ पष्ु करॊन्त्त्षप्त िाररणॆ नमः ॐ अग्रगण्याय नमः

ॐ अग्रपूज्याय नमः ॐ अग्रगाशमनॆ नमः ॐ मन्िकृतॆ नमः

ॐ चामीकर प्रभाय नमः ॥ ५० ॥ oṃ balotthitāya namaḥ oṃ bhavātmajāya namaḥ oṃ purāṇa puruṣāya namaḥ oṃ pūṣṇe namaḥ oṃ puṣkarotṣipta vāriṇe namaḥ oṃ agragaṇyāya namaḥ oṃ agrapūjyāya namaḥ oṃ agragāmine namaḥ oṃ mantrakṛte namaḥ oṃ cāmīkara prabhāya namaḥ ॐ सिा​ाय नमः ॐ सिॊपास्याय नमः ॐ सिा किॆ नमः ॐ सिानॆिॆ नमः ॐ सिाशसन्त्ध्ध प्रदाय नमः ॐ सिा शसद्तधयॆ नमः


ॐ पञ्चहस्ताय नमः ॐ पािातीनन्दनाय नमः ॐ प्रभिॆ नमः ॐ कुमार गुरिॆ नमः॥ ६० ॥ oṃ sarvāya namaḥ oṃ sarvopāsyāya namaḥ oṃ sarva kartre namaḥ oṃ sarvanetre namaḥ oṃ sarvasidhdhi pradāya namaḥ oṃ sarva siddhaye namaḥ oṃ pañcahastāya namaḥ oṃ pārvatīnandanāya namaḥ oṃ prabhave namaḥ oṃ kumāra gurave namaḥ ॐ अक्षॊभ्याय नमः ॐ कुञ्जरासुर भञ्जनाय नमः ॐ प्रमॊदाय नमः

ॐ मॊदकवप्रयाय नमः ॐ कान्त्न्तमतॆ नमः ॐ धतृ तमतॆ नमः ॐ काशमनॆ नमः

ॐ कवपत्थिन वप्रयाय नमः ॐ ब्रह्मचाररणॆ नमः ॐ ब्रह्मरूवपणॆ नमः ॥ ७० ॥ oṃ akṣobhyāya namaḥ oṃ kuñjarāsura bhañjanāya namaḥ oṃ pramodāya namaḥ


oṃ modakapriyāya namaḥ oṃ kāntimate namaḥ oṃ dhṛtimate namaḥ oṃ kāmine namaḥ oṃ kapitthavana priyāya namaḥ oṃ brahmacāriṇe namaḥ oṃ brahmarūpiṇe namaḥ ॐ ब्रह्मविद्तयादद दानभि ु ॆ नमः ॐ न्त्जष्णिॆ नमः

ॐ विष्णुवप्रयाय नमः

ॐ भक्त जीविताय नमः ॐ न्त्जत मन्मथाय नमः ॐ ऐश्िया कारणाय नमः ॐ ज्यायसॆ नमः ॐ यक्षककन्नेर सॆविताय नमः ॐ गङ्गा सुताय नमः

ॐ गणाधीशाय नमः ॥ ८० ॥ oṃ brahmavidyādi dānabhuve namaḥ oṃ jiṣṇave namaḥ oṃ viṣṇupriyāya namaḥ oṃ bhakta jīvitāya namaḥ oṃ jita manmathāya namaḥ oṃ aiśvarya kāraṇāya namaḥ oṃ jyāyase namaḥ oṃ yakṣakinnera sevitāya namaḥ oṃ gaṅgā sutāya namaḥ oṃ gaṇādhīśāya namaḥ


ॐ गम्भीर तननदाय नमः ॐ िटिॆ नमः ॐ अभीष्ट िरदातयनॆ नमः ॐ ज्यॊततषॆ नमः ॐ भक्त तनथयॆ नमः ॐ भाि गम्याय नमः ॐ मङ्गल प्रदाय नमः ॐ अव्िक्ताय नमः ॐ अप्राकृत पराक्रमाय नमः

ॐ सत्य धशमाणॆ नमः ॥ ९० ॥ oṃ gambhīra ninadāya namaḥ oṃ vaṭave namaḥ oṃ abhīṣṭa varadāyine namaḥ oṃ jyotiṣe namaḥ oṃ bhakta nithaye namaḥ oṃ bhāva gamyāya namaḥ oṃ maṅgaḷa pradāya namaḥ oṃ avvaktāya namaḥ oṃ aprākṛta parākramāya namaḥ oṃ satya dharmiṇe namaḥ ॐ सखयॆ नमः ॐ सरसाम्बु तनथयॆ नमः ॐ महॆ शाय नमः

ॐ ददव्याङ्गाय नमः ॐ मणणककङ्ककणी मॆखालाय नमः ॐ समस्त दॆ िता मूतय ा ॆ नमः ॐ सदहष्णिॆ नमः


ॐ सततॊन्त्त्थताय नमः ॐ विघात काररणॆ नमः ॐ विश्िग्दृशॆ नमः ॥ १०० ॥ oṃ sakhaye namaḥ oṃ sarasāmbu nithaye namaḥ oṃ maheśāya namaḥ oṃ divyāṅgāya namaḥ oṃ maṇikiṅkiṇī mekhālāya namaḥ oṃ samasta devatā mūrtaye namaḥ oṃ sahiṣṇave namaḥ oṃ satatotthitāya namaḥ oṃ vighāta kāriṇe namaḥ oṃ viśvagdṛśe namaḥ ॐ विश्िरक्षाकृतॆ नमः

ॐ कल्याण गुरिॆ नमः ॐ उन्मत्त िॆषाय नमः ॐ अपरान्त्जतॆ नमः ॐ समस्त जगदाधाराय नमः ॐ सत्िेश्िया प्रदाय नमः ॐ आक्रान्त श्रचद श्रचत्प्रभिॆ नमः ॐ श्री विघ्नॆश्िराय नमः ॥ १०८ ॥ oṃ viśvarakṣākṛte namaḥ oṃ kaḷyāṇa gurave namaḥ oṃ unmatta veṣāya namaḥ oṃ aparājite namaḥ oṃ samasta jagadādhārāya namaḥ oṃ sartveśvarya pradāya namaḥ oṃ ākrānta cida citprabhave namaḥ oṃ śrī vighneśvarāya namaḥ (108)


SHREE GANESHA-SOOKTAM

श्री गणेश-सक्त ू ं॥ आ तू न इन्र क्षुमन्तं श्रचिं ग्राभां सं गभ ृ ाय, महाहस्ती दक्षक्षणेन ॥ १ ॥ Aa too na Indra kshumantam citram graabham sam gribhaaya, Mahaa-hastee dakshinena विद्तमा ही त्िा तुविकूशमं तुविदे षणम ् तुिीमघम, तुविमातम ृ िोबबह ॥ २ ॥ Vidmaa hi tvaa tuvi-koomim tuvi-deshnam tuvee-magham, Tuvimaatramavobih न ही त्िा शरू दे िा न मता​ासो ददतसंतम, भीमं न गां िारयन्ते ॥ ३ ॥ Na hi tvaa shoora devaa na martaaso ditsantam, Bheemam na gaam vaarayante एतोनविन्रम स्तिामेशानं िसिः स्िराजम, न राधसा मददा शन्नः ॥ ४ ॥ Eto nvindram stavaameshaanam vasvah svaraajam, Na Radhasaa mardhishannah प्रसतोषादप ु ु रत ॥ ५ ॥ ु गाशससच्छ्रित्साम गीयमानम,् अशभराधसा जग Pra stoshadupa gaasishacchravatsaama geeya-maanm, Abhiraadhasaa jugurat आ नो भरा दक्षक्षणेनाभी सव्येन प्रमश ृ , इन्र मानो िसोरतनभा​ाक ॥ ६ ॥ Aa no bhara dakshinenaabhi savyena pra mrisha, Indra maano vasornirbhaak उपक्र मसिा भर धष्ृ ता धष्ृ णो जनानाम, अदाशष्ू टरस्य िेदः ॥ ७ ॥


Upakramasvaa bhara Dhrishataa dhrishno janaanaam, Adaashooshtarasya vedah इन्र य उ नु ते अन्त्स्त िाजो विप्रेशभः न्त्स्नत्िः, अस्माशभः सुतम सनुदह ॥ ८ ॥ Indra ya U nu te asti vaajo viprebhih sanitvah, Asmaabhih sutam sanuhi सद्तयोजूिास्ते िाजा अस्मभ्यं विश्िश्चन्राः, िशैश्च मक्षु जरनते ॥ ९ ॥

Sadyojuvaste vaajaa asmabhyam vishva-sccandraah, vashaisca makshoo jarante गणानां त्िा गणपततं हिामहे कविं किीनांमुपमाश्रिस्तमम, ज्येष्ठराजम ब्रह्मणां ब्रह्मणस्पत आ नः शण्ृ िन्नूततशभः सीदसादनम ्॥ १० ॥

Ganaanaam tvaa Ganapatim havaamahe kavim kaveenaamupamashravaastamam, Jyeshtharaajam brahmanaam brahmnaspata aa nah shrinvan-nootibhih seeda saadanam तन शु सीद गणपते गणेषु त्िामाहुरविप्रतमम ्किीनाम,् न ऋते त्िन्त्त्क्रयते ककं चनारे महामाकं मघिन श्रचिमचा ॥ ११ ॥ Ni shu seeda Ganapate ganeshu tvaamaahur-vipratamam kaveenaam, Na rite tvat-kriyate kim canaare mahaamarkam maghavancitra-marca अशभख्यानो मघिननाधमानांतसखे बोश्रध िसुपते सखीनां, रनं कृश्रध राणकृतसत्यशुष्माभक्ते श्रचड़ा भजा राये अस्मान ॥ १२ ॥

Abhikhyaano maghavan-naadhamaanaant-sakhe Bodhi vasupate sakheenaam, Ranam kridhi ranakrit-satya-shushmaa-bhakte cidaa bhajaa raayee asmaan


SRI GANESHA MANGALASHTAKAM

श्री गणेश मङ्गलाष्टकम ्

गजाननाय गाङ्गेयसहजाय सदात्मने ।

गौरीवप्रय तनूजाय गणेशायास्तु मङ्गलम ् ॥ १ ॥ gajānanāya gāṅgeyasahajāya sadātmane | gaurīpriya tanūjāya gaṇeśāyāstu maṅgaḷam नन्द्तयादद गणनाथाय नायकायास्तु मङ्गलम ् ॥ २ ॥ इभिक्िाय चेन्रादद िन्त्न्दताय श्रचदात्मने ।

nandyādi gaṇanāthāya nāyakāyāstu maṅgaḷam ibhavaktrāya cendrādi vanditāya cidātmane | ईशानप्रेमपािाय नायकायास्तु मङ्गलम ् ॥ ३ ॥ सम ु ख ु ाय सुशण् ु डाग्रात ्-क्षक्षप्तामत ृ घटाय च ।

īśānapremapātrāya nāyakāyāstu maṅgaḷam sumukhāya suśuṇḍāgrāt-kṣiptāmṛtaghaṭāya ca | सरु बन्ृ द तनषेव्याय चेष्टदायास्तु मङ्गलम ् ॥ ४ ॥ चतुभज ुा ाय चन्राधाविलसन्मस्तकाय च ।

surabṛnda niṣevyāya ceṣṭadāyāstu maṅgaḷam caturbhujāya candrārdhavilasanmastakāya ca | चरणािनतानन्ततारणायास्तु मङ्गलम ् ॥ ५ ॥ िक्रतुण्डाय िटिे िन्याय िरदाय च ।

caraṇāvanatānantatāraṇāyāstu maṅgaḷam vakratuṇḍāya vaṭave vanyāya varadāya ca |


विरूपाक्ष सत ु ायास्तु मङ्गलम ् ॥ ६ ॥

प्रमोदमोदरूपाय शसद्तश्रधविज्ञानरूवपणे । virūpākṣa sutāyāstu maṅgaḷam pramodamodarūpāya siddhiviṅñānarūpiṇe | प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम ् ॥ ७ ॥ मङ्गलं गणनाथाय मङ्गलं हरसूनने ।

prakṛṣṭā pāpanāśāya phaladāyāstu maṅgaḷam maṅgaḷaṃ gaṇanāthāya maṅgaḷaṃ harasūnane | मङ्गलं विघ्नराजाय विघहिेस्तु मङ्गलम ् ॥ ८ ॥ श्लोकाष्टकशमदं पुण्यं मङ्गलप्रद मादरात ् । पदठतव्यं प्रयत्नेन सिाविघ्नतनित्त ृ ये ॥ ॥ इतत श्री गणेश मङ्गलाष्टकम ् ॥

maṅgaḷaṃ vighnarājāya vighahartrestu maṅgaḷam ślokāṣṭakamidaṃ puṇyaṃ maṅgaḷaprada mādarāt | paṭhitavyaṃ prayatnena sarvavighnanivṛttaye || || iti śrī gaṇeśa maṅgaḷāṣṭakam ||


AJAM NIRVIKALPAM

अजं तनविाकल्पं ॥ अजं तनविाकल्पं तनराकारमेकं तनरानन्दमानन्दमद्तिैत पूणम ा परं तनगण ुा ं तनविाशेषम ्तनरीहं परब्रह्मरूपं गणेशं भजेम ् Ajam nirvikalpam niraakaaramekam Niraananda maananda madvaita poornam Param nirgunam nirvishesham nireeham Parabrahma roopam Ganesham bhajema

Ganesha who is unborn and unchanging, the formless one who is both blissful and beyong bliss, whole and complete, supreme, beyond attributes, beyond discrimination, desireless, the embodiment of the absolute Brahman - we worship Him. गुणातीतमानं श्रचदानन्दरूपं श्रचदाभासकम सिागं जनानगम्यम मुतनध्येयमाकाशरूपं परे शं परब्रह्मरूपं गणेशं भजेम ्

Gunaateetamaanam chidaananda roopam Chidaa-bhaasakam sarvagam jnana gamyam Munidhyeyam aakaasha roopam paresham Para brahma roopam Ganesham bhajema

Ganesha Who is beyond the gunas, who embodies knowledge and bliss, which illumines minds, who is omnipresent, who is accessible though knowledge, whom sages meditate upon, who is vast as the sky, the Supreme Lord, the embodiment of the Absolute Brahman – we worship Him. जगत ्कारणं कारणजनानारूपम सुराददम सुखाददम गुणेशम गणेशं जगद्त व्यावपनाम विश्ि​िन्द्तयं सुरेशं पर ब्रह्म रूपं गणेशं भजेम ्


Jagat Kaaranam Kaarana-jnana Roopam Suraadim sukhaadim gunesham Ganesham Jagad vyaapinam vishwa vandyam suresham Para brahma roopam Ganesham bhajema

Ganesha who is the Father of the Universe, who is the source of all knowledge, who is foremost among the gods, who is source of joy, who is the controller of the gunas, who leads Shiva’s attendants who is everywhere, who is worshipped by all, who is the Lord of the gods, the embodiment of the Absolute Brahman - we worship Him.


GANARAAJA GAJAANANA

गणराज गजानन ॥ गणराज गजानन गािा हो Ganaraja Gajanana Gaavaa ho

We sing of Ganesh with an elephant face, सेन्दरु चश्रचात शुण्ड विराजीत मोदक हस्त पहािा हो Sendura charchita shunda viraajita Modaka hasta pahaavaa ho

He is worshipped, resplendent with vermillion on His trunk and a ricecake in his hand. विघ्न विनायक बुद्तश्रध प्रकाशक तो िरदायक ध्यािा हो Vighna vinaayaka buddhi prakaashaka To varadaayaka dhyaavaa ho

He revoves obstacles, illumines the intelligence, gives boons. We meditate on Him. आनन्दात्मज श्रचंततत सेवित हा भि शसंधु तारािा हो Aanandaatmaja chintita sevita Haa bava sindhu taraavaa ho

We contemplate Him; we serve Him – the embodiment of bliss. Whoever worships Him will cross the ocean of worldliness.


GAJAVADANA BEDUVE

गजिदन बेडुिे ॥ गजिदन बेडुिे गौरी तनय बिजग िन्त्न्दतने सज ु नर पोरे िने Gaja vadana beduve Gauree tanaya Trijaga vanditana sujanara porevane

I pray to Lod Ganesha, the son of Gauri. Worshipped by the three worlds, He protects the righteous; पाशाङ्कुश मुसलाद्तया युधधर मूशक िाहन मुतनजन प्रेम Paashaankusha musalaadyaa yudhadhara Mooshaka vaahana muni jana prema

He holds a rope, goad, mace and other weapons; His vehicle isa mouse; He is loved by sages; मोददीनदशल तनन्न पाडि नन्त्म्बदे साधू िन्त्न्दतने अनादर माड़दे Modadinadali ninna paadava nambide Saadhu vanditane anaadara maadade

Joyously I take refuge at Your feet; You who are worshipped by saints, do not turn away from me. सरशसजनाभ श्री पुरन्दरविठलन तनरुत नेनेयुिन्ते िर दयामाडो Sarasija naabha Shree Purandara vithalana Niruta neneyuvante vara daya maado

In Your compassion, grant me this boon; let me always remember Lord Vishnu, the bearer of the lotus.


JAYA GANESHA GANANATHA

जय गणेश गणनाथ ॥ जय गणेश गणनाथ दयातनश्रध, सकल विघ्न कर दरू हमारे Jaya Ganesha Gananaatha dayaanidhi, Sakala vighna kara doora hamaare

Victory to Ganesha, Lord of spirits, full of comassion! May you remove all our obstacles. प्रथम धरे जो ध्यान तम् ु हारे , ततसके पूरन कारज सारे Prathama dhare jo dhyaana tumhaare, Tisake poorana kaaraja saare

All who set out to accomplish anything succeed if they first remember You. लंबोदर गजिदन मनोहर, कर बिशूला परशू िर धारे Lambodara Gajavadana manohara, Kara trishoola parashoo vara dhaare

O Beautiful Lord of huge form and elephant-head, You hold a trident and an axe in your hands. ररद्तश्रध शसद्तश्रध दोउ चमर डुलािे मष ू क िाहन परम सख ु ारे Riddhi siddhi do-u camara dulaave Mooshaka vaahana parama sukhaare

Both prosperity and the powers serve you as fan-bearers. O Lord! Whose vehicle is a mouse. You are supreme bliss embodied. ब्रह्माददक सुर ध्याित मन में , ऋवषमुतनगण सब दास तुम्हारे


Brahmaadika sura dhyaavata mana me, Rishi-muni-gana saba daasa tumhaare

Brahma and the other godss meditate on You within; all the saints and holy men serve You. ब्रह्मानंद सहाय करो तनत भक्त जानो के तुम रखिारे Brahmaananda sahaaya karo nita Bhakta jano ke tuma rakhavaare

Brahmananda begs Your everlasting grace to protect the welfare of Your devotees.


PRATHAMA SUMARA

प्रथम सम ु र ॥ प्रथम सुमर श्री गणेश, गौरीसुत वप्रय महे श, सकल विघन भय कलेश, दरू से तनिारे Pratham sumara Shree Ganesha, Gouree-suta priya Mehesha, Sakala vighana bhaya kakesha, Doorase nvaare

Remember first Ganesha, the son of Gauri and the darling of Shiva. He removes all obstacles, fears, and miseries even before they come. लम्ब उदर भज ु विशाल, कर बिशल ू चंरभाल, शोभत गल पष्ु पमाल, रक्तिसन धारे

Lamba udara bhuja vishaala, Kara trishoola candrabhaala, Shobhata gala pushpamaala, Rakta-vasana dhaare

Ganesha with His big belly and long arms, with a trident in one hand and the moon adorning His torehead, is wearing red garments and around His neck, a garland of flowers. ररद्तश्रध शसद्तश्रध दोिु नार, चमर करत बार बार, मूषकिाहन सिार, भक्तन दहतकरे Ridhi Siddhi dovu naare, camara karata baara baara, Mooshakavaahana savaara, Bhaktane hita kaare

Riddhi and Siddhi (the goddesses of power and prosperity) are ever in attendance and fan Him. Riding on His vehicle, the mouse, He is always benevolent to His devotees. पूरण-गुण-गण-तनधान,सुरमुतनयस करत गान,ब्रह्मानंद चरण-ध्यान, सकल काज सारे


Poorana-guna-gana-vidhaana, sura-muniyasha karata gaana, Brahmaananda caran-dhyaana, Sakala kaaja saare

The gods and sages sing the glories of Ganesha who the Lord of devotees and the abode of all virtues is. Brahmananda meditates on the feet of Ganesha who grants success in all endeavours.


GAA-E-YE GANAPATI JAGA-VANDANA

गाइए गणपतत जगिन्दन ॥ गाइए गणपतत जगिन्दन शङ्कर-सुिन भिानी-नंदन Gaa-e-ye Ganapati jaga-vandana, Shankara-suvana Bhavanee-nandana

Sing about Ganapati, worshipped by all, The dear son of Sankara and Bhavani शसद्तश्रध-सदन गजिदन विनायक कृपाशसंधु सन् ु दर सब लायक Siddhi-sadana GajavadanaVinaayaka, Kripaa-sindhu sundara sabalaayaka

The home of all mystical powers, God with an elephant-face, the remover of all obstacles, an ocean of grace, enchanting in every way मोदक-वप्रय मुद-मङ्गल-दाता विद्तयािाररश्रध बद्त ु श्रध-विधाता Modaka-priya muda-mangala-daataa, Vidyaa-vaaridhi buddhi-vidhaataa

He is fond of sweets, the giver of joy; His very presence is auspicious; full of knowledge, He imparts intelligence. मा​ाँगत तुलसीदास कर जोरे बसदह रामाशसय मानस मोरे Maangata Tulaseedaasa kara -jore Basahi Raama-Siya maanasa more

Tulasidas begs Him with folded hands; May Sita-Rama ever dwells in my mind. गाइए गणपतत जगिन्दन शङ्कर-सुिन भिानी-नंदन Gaa-e-ye Ganapati jaga-vandana,


Shankara-suvana Bhavanee-nandana

Sing about Ganapati, worshipped by all, The dear son of Sankara and Bhavani


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.