www.fgks.org   »   [go: up one dir, main page]

सामग्री पर जाएँ

प्राचीनगोवा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोवायाः क्रैस्तमन्दिराणि आङ्ग्लविद्यालयाः
विश्वपरम्परास्थानानि

प्राचीनक्रैस्तप्रार्थनास्थानम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः २३४
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः ii, iv,vi
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८६  (दशमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

गोवाराज्यस्य क्रैस्तमन्दिराणि, आङ्ग्लशलाः च एषियाखण्डस्य क्रैस्तमतस्य प्रधानकेन्द्रं भवति । बहुकालं यावत् पोर्चुगीसानां प्रशसनयुतायां गोवायाम् ऐरोप्यशैल्याः कलायुक्तानि क्रैस्तमन्दिराणि, आङ्गेयशिक्षाकेन्द्राणि, इत्यादीनि भावनसङ्कीर्णानि निर्मितानि सन्ति । क्रि.श. १९८६तमे वर्षे युनेस्कोसंस्था गोवारज्यस्य प्राचीनगोवाप्रदेशः विश्वपरम्परास्थाम् इति उद्घुष्टः ।

"https://sa.wikipedia.org/w/index.php?title=प्राचीनगोवा&oldid=345334" इत्यस्माद् प्रतिप्राप्तम्