www.fgks.org   »   [go: up one dir, main page]

सामग्री पर जाएँ

ज्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



गणिते ज्या कस्यचित कोणस्य त्रिकोणमितीयम् फलनमस्ति। न्यूनकोणाभ्यः एतत् समकोण-त्रिभुजस्य परिपेक्षे सरलतया परिभाषितम्।कस्मिञ्चित् समकोणत्रिभुजे एकाय न्यूनकोणाय, तस्य सम्मुख्याः भुजायाः एवं त्रिभुजस्य विकर्णस्य अनुपातम् इति कोणस्य ज्या भवति। तथापि कस्मैचिदपि अन्यकोणाय ऐकवृत्तस्य परिभाषया तस्य कोणस्य ज्या (अन्यम् त्रिकोणमितीयफलनमपि) निर्धार्यः। ततः, 'ज्या (क्ष)' इति कस्यचित् 'क्ष' कोणस्य ज्या निरूप्यते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ज्या&oldid=461894" इत्यस्माद् प्रतिप्राप्तम्