www.fgks.org   »   [go: up one dir, main page]

सामग्री पर जाएँ

भुवनेश्वरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१८:२२, २८ जनवरी २०१० पर्यन्तं Almabot (सम्भाषणम् | योगदानानि) (robot Adding: sw:Bhubaneswar) द्वारा जातानां परिवर्तनानाम् आवलिः

भुवनेश्वरम्

ओड़िशा-प्रदेशस्‍य राजधानी । इयं मन्दिर-मालिनी नगरी इति सुविदिता । अस्याः पूर्व-दिशायां विश्‍व-प्रसिद्धं कोणार्क-मन्दिरं विराजते । पुरी-स्थितं श्रीजगन्नाथ-मन्दिरं सर्वजन-परिचितम् ।


It is sometimes called the Temple City because of the numerous 17th and 18th century temples that can be found throughout the city. To the east are the famous Sun temple of Konark and the Jagannath temple of Puri.

"https://sa.wikipedia.org/w/index.php?title=भुवनेश्वरम्&oldid=71145" इत्यस्माद् प्रतिप्राप्तम्