www.fgks.org   »   [go: up one dir, main page]

सामग्री पर जाएँ

१८४१

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।

१८४१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे डा जेम्स् ब्रैड् नामकः सम्मोहनविद्यायाः गुणलक्षणानि विवृणोत् ।
अस्मिन्नेव वर्षे रिचर्ड् ओवेन् नामकः इङ्ग्लेण्ड्देशे प्रथमवारं "डैनोसार्" इति पदं प्रयुज्य विवृणोत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia


सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=१८४१&oldid=421017" इत्यस्माद् प्रतिप्राप्तम्