ओष्ठः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
ओष्ठः
मानबस्य औष्ठौ
ल्याटिन् labia oris
धमनिः inferior labial, superior labial
शिरा inferior labial, superior labial
स्नायुः frontal, infraorbital
चिकित्साशास्त्रीय-

शिर्षकम्

Lip

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=483610" इत्यस्माद् प्रतिप्राप्तम्