उच्च

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit उच्च (ucca). Doublet of ऊँचा (ū̃cā), a tadbhava.

Pronunciation

[edit]

Adjective

[edit]

उच्च (ucc) (indeclinable, comparative उच्चतर, superlative उच्चतम)

  1. high, lofty
    तुम्हारे विचार बहुत उच्च है।
    tumhāre vicār bahut ucc hai.
    You have lofty ideas.
  2. loud

Synonyms

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit उच्च (ucca).

Adjective

[edit]

उच्च (ucca)

  1. high, tall, lofty

References

[edit]
  • Berntsen, Maxine, “उच्च”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “उच्च”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

उच्च

  1. Devanagari script form of ucca

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उच्चा (uccā́); ultimately from Proto-Indo-European *úds-kʷeh₁.

Pronunciation

[edit]

Adjective

[edit]

उच्च (uccá) stem

  1. high, elevated
  2. tall
  3. deep (Caurap.)
  4. loud (Bhartṛ., VarBṛS.)
  5. intense, violent

Declension

[edit]
Masculine a-stem declension of उच्च (uccá)
Singular Dual Plural
Nominative उच्चः
uccáḥ
उच्चौ / उच्चा¹
uccaú / uccā́¹
उच्चाः / उच्चासः¹
uccā́ḥ / uccā́saḥ¹
Vocative उच्च
úcca
उच्चौ / उच्चा¹
úccau / úccā¹
उच्चाः / उच्चासः¹
úccāḥ / úccāsaḥ¹
Accusative उच्चम्
uccám
उच्चौ / उच्चा¹
uccaú / uccā́¹
उच्चान्
uccā́n
Instrumental उच्चेन
uccéna
उच्चाभ्याम्
uccā́bhyām
उच्चैः / उच्चेभिः¹
uccaíḥ / uccébhiḥ¹
Dative उच्चाय
uccā́ya
उच्चाभ्याम्
uccā́bhyām
उच्चेभ्यः
uccébhyaḥ
Ablative उच्चात्
uccā́t
उच्चाभ्याम्
uccā́bhyām
उच्चेभ्यः
uccébhyaḥ
Genitive उच्चस्य
uccásya
उच्चयोः
uccáyoḥ
उच्चानाम्
uccā́nām
Locative उच्चे
uccé
उच्चयोः
uccáyoḥ
उच्चेषु
uccéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उच्चा (uccā́)
Singular Dual Plural
Nominative उच्चा
uccā́
उच्चे
uccé
उच्चाः
uccā́ḥ
Vocative उच्चे
úcce
उच्चे
úcce
उच्चाः
úccāḥ
Accusative उच्चाम्
uccā́m
उच्चे
uccé
उच्चाः
uccā́ḥ
Instrumental उच्चया / उच्चा¹
uccáyā / uccā́¹
उच्चाभ्याम्
uccā́bhyām
उच्चाभिः
uccā́bhiḥ
Dative उच्चायै
uccā́yai
उच्चाभ्याम्
uccā́bhyām
उच्चाभ्यः
uccā́bhyaḥ
Ablative उच्चायाः / उच्चायै²
uccā́yāḥ / uccā́yai²
उच्चाभ्याम्
uccā́bhyām
उच्चाभ्यः
uccā́bhyaḥ
Genitive उच्चायाः / उच्चायै²
uccā́yāḥ / uccā́yai²
उच्चयोः
uccáyoḥ
उच्चानाम्
uccā́nām
Locative उच्चायाम्
uccā́yām
उच्चयोः
uccáyoḥ
उच्चासु
uccā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of उच्ची (uccī́)
Singular Dual Plural
Nominative उच्ची
uccī́
उच्च्यौ / उच्ची¹
uccyaù / uccī́¹
उच्च्यः / उच्चीः¹
uccyàḥ / uccī́ḥ¹
Vocative उच्चि
úcci
उच्च्यौ / उच्ची¹
úccyau / úccī¹
उच्च्यः / उच्चीः¹
úccyaḥ / úccīḥ¹
Accusative उच्चीम्
uccī́m
उच्च्यौ / उच्ची¹
uccyaù / uccī́¹
उच्चीः
uccī́ḥ
Instrumental उच्च्या
uccyā́
उच्चीभ्याम्
uccī́bhyām
उच्चीभिः
uccī́bhiḥ
Dative उच्च्यै
uccyaí
उच्चीभ्याम्
uccī́bhyām
उच्चीभ्यः
uccī́bhyaḥ
Ablative उच्च्याः / उच्च्यै²
uccyā́ḥ / uccyaí²
उच्चीभ्याम्
uccī́bhyām
उच्चीभ्यः
uccī́bhyaḥ
Genitive उच्च्याः / उच्च्यै²
uccyā́ḥ / uccyaí²
उच्च्योः
uccyóḥ
उच्चीनाम्
uccī́nām
Locative उच्च्याम्
uccyā́m
उच्च्योः
uccyóḥ
उच्चीषु
uccī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उच्च (uccá)
Singular Dual Plural
Nominative उच्चम्
uccám
उच्चे
uccé
उच्चानि / उच्चा¹
uccā́ni / uccā́¹
Vocative उच्च
úcca
उच्चे
úcce
उच्चानि / उच्चा¹
úccāni / úccā¹
Accusative उच्चम्
uccám
उच्चे
uccé
उच्चानि / उच्चा¹
uccā́ni / uccā́¹
Instrumental उच्चेन
uccéna
उच्चाभ्याम्
uccā́bhyām
उच्चैः / उच्चेभिः¹
uccaíḥ / uccébhiḥ¹
Dative उच्चाय
uccā́ya
उच्चाभ्याम्
uccā́bhyām
उच्चेभ्यः
uccébhyaḥ
Ablative उच्चात्
uccā́t
उच्चाभ्याम्
uccā́bhyām
उच्चेभ्यः
uccébhyaḥ
Genitive उच्चस्य
uccásya
उच्चयोः
uccáyoḥ
उच्चानाम्
uccā́nām
Locative उच्चे
uccé
उच्चयोः
uccáyoḥ
उच्चेषु
uccéṣu
Notes
  • ¹Vedic

Noun

[edit]

उच्च (uccá) stemm

  1. height (MBh.)
  2. apex of a planet's orbit (R., etc.)

Declension

[edit]
Masculine a-stem declension of उच्च (uccá)
Singular Dual Plural
Nominative उच्चः
uccáḥ
उच्चौ / उच्चा¹
uccaú / uccā́¹
उच्चाः / उच्चासः¹
uccā́ḥ / uccā́saḥ¹
Vocative उच्च
úcca
उच्चौ / उच्चा¹
úccau / úccā¹
उच्चाः / उच्चासः¹
úccāḥ / úccāsaḥ¹
Accusative उच्चम्
uccám
उच्चौ / उच्चा¹
uccaú / uccā́¹
उच्चान्
uccā́n
Instrumental उच्चेन
uccéna
उच्चाभ्याम्
uccā́bhyām
उच्चैः / उच्चेभिः¹
uccaíḥ / uccébhiḥ¹
Dative उच्चाय
uccā́ya
उच्चाभ्याम्
uccā́bhyām
उच्चेभ्यः
uccébhyaḥ
Ablative उच्चात्
uccā́t
उच्चाभ्याम्
uccā́bhyām
उच्चेभ्यः
uccébhyaḥ
Genitive उच्चस्य
uccásya
उच्चयोः
uccáyoḥ
उच्चानाम्
uccā́nām
Locative उच्चे
uccé
उच्चयोः
uccáyoḥ
उच्चेषु
uccéṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Monier Williams (1899) “उच्च”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0172/3.
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 99
  • Turner, Ralph Lilley (1969–1985) “ucca”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 74